B 112-20 Vajravārāhīkalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/20
Title: Vajravārāhīkalpa
Dimensions: 33.5 x 12.5 cm x 144 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2488
Remarks:


Reel No. B 112-20

Inventory No.: 105173

Title Vajravārāhīkalpatantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 12.5 cm

Binding Hole

Folios 144

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word guru, abbreviation vā.ka. appears in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2488

Manuscript Features

Various Scribble errors.

Excerpts

Beginning

oṃ namaḥ śrīvajravārāhyai ||

bhagavatī digaṃvarā muktakeśārddhapāde

vinakara<ref name="ftn1">for dinakara</ref>karabhāse muṇḍitāmaṃṇḍitāṃge ||

nikhilabhavanihaṃtā siddhisaṃbodhidātraī |

praṇamitajinamātā vajravārāhi kalpe || ||

athāto bhagavati(!)nāṃ vajravāhāhīnāṃ sadevānāṃ maheśvarīṇāṃ ||

mahāmantramahāgyhyaṃ māhāmāyā sureśvarī ||

trailokye sahajaṃ teṣāṃ trailokyāmṛtade punaḥ || (fol. 1v1–5)

End

mayā hi sā gatiṃ prāptaṃ saṃgīti kārakādibhi(!) ||

bhagavato bhāṣitāś ca anyanandam idaṃ vacaḥ ||

muktyā gacchanti pāpais tu bhavasyā saṃsamānatā ||

ityāha bhagavān svāmī vajradāṅī tathāgataḥ ||

sarvavīraiśvarīyogād vajrasattvaḥ paraṃ sukhaṃ || || (fol. 144v2–4)

Colophon

iti śrīvajravārāhīkalpe mahātantrarāje yogajñānavajravārāhikriyātattvārṇṇavāṇīti vārāhyā dīpaṃ nāma kalpa(!) paṃcatrīśati paṭala(!) samāpta(!) || (fol. 144v4–5)

Microfilm Details

Reel No. B 112/19

Date of Filming Not indicated

Exposures 149

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-12-2008

Bibliography


<references/>