B 112-20 Vajravārāhīkalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/20
Title: Vajravārāhīkalpa
Dimensions: 33.5 x 12.5 cm x 144 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/2488
Remarks:
Reel No. B 112-20
Inventory No.: 105173
Title Vajravārāhīkalpatantra
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.5 x 12.5 cm
Binding Hole
Folios 144
Lines per Folio 9
Foliation figures in the lower right-hand margin under the word guru, abbreviation vā.ka. appears in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 4/2488
Manuscript Features
Various Scribble errors.
Excerpts
Beginning
oṃ namaḥ śrīvajravārāhyai ||
bhagavatī digaṃvarā muktakeśārddhapāde
vinakara<ref name="ftn1">for dinakara</ref>karabhāse muṇḍitāmaṃṇḍitāṃge ||
nikhilabhavanihaṃtā siddhisaṃbodhidātraī |
praṇamitajinamātā vajravārāhi kalpe || ||
athāto bhagavati(!)nāṃ vajravāhāhīnāṃ sadevānāṃ maheśvarīṇāṃ ||
mahāmantramahāgyhyaṃ māhāmāyā sureśvarī ||
trailokye sahajaṃ teṣāṃ trailokyāmṛtade punaḥ || (fol. 1v1–5)
End
mayā hi sā gatiṃ prāptaṃ saṃgīti kārakādibhi(!) ||
bhagavato bhāṣitāś ca anyanandam idaṃ vacaḥ ||
muktyā gacchanti pāpais tu bhavasyā saṃsamānatā ||
ityāha bhagavān svāmī vajradāṅī tathāgataḥ ||
sarvavīraiśvarīyogād vajrasattvaḥ paraṃ sukhaṃ || || (fol. 144v2–4)
Colophon
iti śrīvajravārāhīkalpe mahātantrarāje yogajñānavajravārāhikriyātattvārṇṇavāṇīti vārāhyā dīpaṃ nāma kalpa(!) paṃcatrīśati paṭala(!) samāpta(!) || (fol. 144v4–5)
Microfilm Details
Reel No. B 112/19
Date of Filming Not indicated
Exposures 149
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 08-12-2008
Bibliography
<references/>